B 65-25 Guruśiṣyasaṃvāda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 65/25
Title: Guruśiṣyasaṃvāda
Dimensions: 25.5 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date: NS 858
Acc No.: NAK 5/4148
Remarks:
Reel No. B 65-25 Inventory No. 43456
Title Guruśiṣyasaṃvāda
Remarks
Author Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folio: 1
Size 25.5 x 9.0 cm
Folios 5
Lines per Folio 14–15
Foliation figures in the lower right-hand margin of the verso
Illustrations
Scribe
Date of Copying
Place of Copying
Owner / Deliverer
Place of Deposit NAK
Accession No. 5/4148
Manuscript Features
There is one extra leaf in-between 5v and 6r.
Excerpts
Beginning
asaṃbaṃdhaṃ pralāpebhyaḥ caitanyasya dehadharmitve suṣūptimūrcchayor api pratīyeta na tathā pratīyate tasmān na dehadharmaś caitanyaṃ kiṃ ca caitanyasya dehadharmitve mṛtaśarīre[ʼ]pi tatpratītiḥ syān na tathā pratīyate kiṃ ca dharmivyatirekeṇa dharmasadbhāve pramāṇābhāvāt na dehadharmaś caitanyaṃ tasmān na dehātmeti siddhaṃ dehavyatiriktātmaviṣaye†svayudhmānpratiśrutiḥ† pradarśate nityatvaṃ ca śrutyaiva pratipāditaṃ |
ajo nityaḥ śāśvato[ʼ]yaṃ purāṇaḥ | sad eva somyedam agra āsīt | (fol. 2r1–3)
End
|| ślokaḥ ||
upādhau yathā bhedatā sanmaṇīnāṃ
tathā bhedatā buddhibhedeṣu te[ʼ]pi ||
yathā candrikāṇāṃ jale caṃcalatvaṃ
tathā caṃcalatvaṃ tathāpīha viṣṇo || 52 ||
ṭīkā ||
sanmaṇīnāṃ sphaṭikamarakatādīnāṃ japākusumādyupādhau sannihite sati lauhityādipratītiḥ yathā loke dṛśyate tathā buddhyupādhau sātvikādipratītiḥ na paramārthataḥ paramārthata upādhīnāṃ bhrāṃtikalpitatvena mithyātvaṃ pūrvam evāvocat dṛṣṭāṃtam āha | he viṣṇo caṃdrikāṇāṃ jale yathā caṃcatvaṃ (!) tathā iha buddhau tavāsti caṃcalatvaṃ na paramārthataḥ tasmād ekam evādvitīyaṃ brahmeti siddhaṃ || (fol. 6r12–15)
Colophon
samāpto[ʼ]yaṃ graṃthaḥ || ❁ || (fol. 6r15)
Microfilm Details
Reel No. B 65/25
Date of Filming none
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-11-2007
Bibliography